Guhyeśvarīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

गुह्येश्वरीस्तोत्रम्

guhyeśvarīstotram



bhagavati bahurūpe nirvikāre nirañje

nimitanikhilarūpe niścayātītarūpe|

akhilanigamapāre nityanityasvabhāve

caraṇakamalayugmaṃ naumi devi tvadīyam|| 1||



hasitamukhaśaśāṅkaṃ jyotsnayā rātribhūtaṃ

daśaśatakiraṇodyadvaktramādhyandinaṃ te|

aruṇavadanaśobhā audayī cāstakāle

caraṇakamalayugmaṃ naumi devi tvadīyam|| 2||



galajaṭharapadeṣu svargamartyāhilokāḥ

sakalabhagaṇadantā romarājī drumāste|

giraya iva nitambā raktaśuklāḥ samudrā-

ścaraṇakamalayugmaṃ naumi devi tvadīyam|| 3||



pavanadahanavegāḥ śvāsapraśvāsa eva

pralayaprabhavakālo mīlanonmīlanābhyām|

dvidaśatapanabhūtā bhīmavaktrāstvadīyā-

ścaraṇakamalayugmaṃ naumi devi tvadīyam|| 4||



anupamatanudehaṃ vyāpyamānaṃ samantā-

nnikhilanigamasāraṃ darśayan devi divyam|

tribhuvanamakhilaṃ te darśitumeti buddhi-

ścaraṇakamalayugmaṃ naumi devi tvadīyam|| 5||



vidhimukhavibudhāste kiṃkarāḥ pādasaṃsthā

mukuṭavidhṛtabuddhe sarvamārgā hi śuddhe|

kimu tava mahimānaṃ varṇaye guhyadevi

caraṇakamalayugmaṃ naumi devi tvadīyam|| 6||



anupaṭhati samāptau pūjane bhaktimān yo

nutimati vitagoti spaṣṭamevāsya buddhiḥ|

sakalajanajananyā bhaktisampattimuccaiḥ

karatalavaśagāstāḥ siddhipuṣṭayau labhante|| 7||



śrī svayaṃbhūpurāṇoddhṛtaṃ mañjunāthakṛtaṃ

guhyeśvarīstotraṃ samāptam|